Declension table of hṛcchayavardhana

Deva

MasculineSingularDualPlural
Nominativehṛcchayavardhanaḥ hṛcchayavardhanau hṛcchayavardhanāḥ
Vocativehṛcchayavardhana hṛcchayavardhanau hṛcchayavardhanāḥ
Accusativehṛcchayavardhanam hṛcchayavardhanau hṛcchayavardhanān
Instrumentalhṛcchayavardhanena hṛcchayavardhanābhyām hṛcchayavardhanaiḥ hṛcchayavardhanebhiḥ
Dativehṛcchayavardhanāya hṛcchayavardhanābhyām hṛcchayavardhanebhyaḥ
Ablativehṛcchayavardhanāt hṛcchayavardhanābhyām hṛcchayavardhanebhyaḥ
Genitivehṛcchayavardhanasya hṛcchayavardhanayoḥ hṛcchayavardhanānām
Locativehṛcchayavardhane hṛcchayavardhanayoḥ hṛcchayavardhaneṣu

Compound hṛcchayavardhana -

Adverb -hṛcchayavardhanam -hṛcchayavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria