सुबन्तावली ?हृच्छयपीडिता

Roma

स्त्रीएकद्विबहु
प्रथमाहृच्छयपीडिता हृच्छयपीडिते हृच्छयपीडिताः
सम्बोधनम्हृच्छयपीडिते हृच्छयपीडिते हृच्छयपीडिताः
द्वितीयाहृच्छयपीडिताम् हृच्छयपीडिते हृच्छयपीडिताः
तृतीयाहृच्छयपीडितया हृच्छयपीडिताभ्याम् हृच्छयपीडिताभिः
चतुर्थीहृच्छयपीडितायै हृच्छयपीडिताभ्याम् हृच्छयपीडिताभ्यः
पञ्चमीहृच्छयपीडितायाः हृच्छयपीडिताभ्याम् हृच्छयपीडिताभ्यः
षष्ठीहृच्छयपीडितायाः हृच्छयपीडितयोः हृच्छयपीडितानाम्
सप्तमीहृच्छयपीडितायाम् हृच्छयपीडितयोः हृच्छयपीडितासु

अव्यय ॰हृच्छयपीडितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria