Declension table of hṛcchayapīḍita

Deva

NeuterSingularDualPlural
Nominativehṛcchayapīḍitam hṛcchayapīḍite hṛcchayapīḍitāni
Vocativehṛcchayapīḍita hṛcchayapīḍite hṛcchayapīḍitāni
Accusativehṛcchayapīḍitam hṛcchayapīḍite hṛcchayapīḍitāni
Instrumentalhṛcchayapīḍitena hṛcchayapīḍitābhyām hṛcchayapīḍitaiḥ
Dativehṛcchayapīḍitāya hṛcchayapīḍitābhyām hṛcchayapīḍitebhyaḥ
Ablativehṛcchayapīḍitāt hṛcchayapīḍitābhyām hṛcchayapīḍitebhyaḥ
Genitivehṛcchayapīḍitasya hṛcchayapīḍitayoḥ hṛcchayapīḍitānām
Locativehṛcchayapīḍite hṛcchayapīḍitayoḥ hṛcchayapīḍiteṣu

Compound hṛcchayapīḍita -

Adverb -hṛcchayapīḍitam -hṛcchayapīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria