Declension table of hṛcchayapīḍita

Deva

MasculineSingularDualPlural
Nominativehṛcchayapīḍitaḥ hṛcchayapīḍitau hṛcchayapīḍitāḥ
Vocativehṛcchayapīḍita hṛcchayapīḍitau hṛcchayapīḍitāḥ
Accusativehṛcchayapīḍitam hṛcchayapīḍitau hṛcchayapīḍitān
Instrumentalhṛcchayapīḍitena hṛcchayapīḍitābhyām hṛcchayapīḍitaiḥ hṛcchayapīḍitebhiḥ
Dativehṛcchayapīḍitāya hṛcchayapīḍitābhyām hṛcchayapīḍitebhyaḥ
Ablativehṛcchayapīḍitāt hṛcchayapīḍitābhyām hṛcchayapīḍitebhyaḥ
Genitivehṛcchayapīḍitasya hṛcchayapīḍitayoḥ hṛcchayapīḍitānām
Locativehṛcchayapīḍite hṛcchayapīḍitayoḥ hṛcchayapīḍiteṣu

Compound hṛcchayapīḍita -

Adverb -hṛcchayapīḍitam -hṛcchayapīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria