Declension table of hṛcchayāviṣṭacetana

Deva

MasculineSingularDualPlural
Nominativehṛcchayāviṣṭacetanaḥ hṛcchayāviṣṭacetanau hṛcchayāviṣṭacetanāḥ
Vocativehṛcchayāviṣṭacetana hṛcchayāviṣṭacetanau hṛcchayāviṣṭacetanāḥ
Accusativehṛcchayāviṣṭacetanam hṛcchayāviṣṭacetanau hṛcchayāviṣṭacetanān
Instrumentalhṛcchayāviṣṭacetanena hṛcchayāviṣṭacetanābhyām hṛcchayāviṣṭacetanaiḥ hṛcchayāviṣṭacetanebhiḥ
Dativehṛcchayāviṣṭacetanāya hṛcchayāviṣṭacetanābhyām hṛcchayāviṣṭacetanebhyaḥ
Ablativehṛcchayāviṣṭacetanāt hṛcchayāviṣṭacetanābhyām hṛcchayāviṣṭacetanebhyaḥ
Genitivehṛcchayāviṣṭacetanasya hṛcchayāviṣṭacetanayoḥ hṛcchayāviṣṭacetanānām
Locativehṛcchayāviṣṭacetane hṛcchayāviṣṭacetanayoḥ hṛcchayāviṣṭacetaneṣu

Compound hṛcchayāviṣṭacetana -

Adverb -hṛcchayāviṣṭacetanam -hṛcchayāviṣṭacetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria