Declension table of ?hṛcchayāviṣṭā

Deva

FeminineSingularDualPlural
Nominativehṛcchayāviṣṭā hṛcchayāviṣṭe hṛcchayāviṣṭāḥ
Vocativehṛcchayāviṣṭe hṛcchayāviṣṭe hṛcchayāviṣṭāḥ
Accusativehṛcchayāviṣṭām hṛcchayāviṣṭe hṛcchayāviṣṭāḥ
Instrumentalhṛcchayāviṣṭayā hṛcchayāviṣṭābhyām hṛcchayāviṣṭābhiḥ
Dativehṛcchayāviṣṭāyai hṛcchayāviṣṭābhyām hṛcchayāviṣṭābhyaḥ
Ablativehṛcchayāviṣṭāyāḥ hṛcchayāviṣṭābhyām hṛcchayāviṣṭābhyaḥ
Genitivehṛcchayāviṣṭāyāḥ hṛcchayāviṣṭayoḥ hṛcchayāviṣṭānām
Locativehṛcchayāviṣṭāyām hṛcchayāviṣṭayoḥ hṛcchayāviṣṭāsu

Adverb -hṛcchayāviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria