Declension table of hṛcchayāviṣṭa

Deva

MasculineSingularDualPlural
Nominativehṛcchayāviṣṭaḥ hṛcchayāviṣṭau hṛcchayāviṣṭāḥ
Vocativehṛcchayāviṣṭa hṛcchayāviṣṭau hṛcchayāviṣṭāḥ
Accusativehṛcchayāviṣṭam hṛcchayāviṣṭau hṛcchayāviṣṭān
Instrumentalhṛcchayāviṣṭena hṛcchayāviṣṭābhyām hṛcchayāviṣṭaiḥ hṛcchayāviṣṭebhiḥ
Dativehṛcchayāviṣṭāya hṛcchayāviṣṭābhyām hṛcchayāviṣṭebhyaḥ
Ablativehṛcchayāviṣṭāt hṛcchayāviṣṭābhyām hṛcchayāviṣṭebhyaḥ
Genitivehṛcchayāviṣṭasya hṛcchayāviṣṭayoḥ hṛcchayāviṣṭānām
Locativehṛcchayāviṣṭe hṛcchayāviṣṭayoḥ hṛcchayāviṣṭeṣu

Compound hṛcchayāviṣṭa -

Adverb -hṛcchayāviṣṭam -hṛcchayāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria