Declension table of ?hṛṣyantī

Deva

FeminineSingularDualPlural
Nominativehṛṣyantī hṛṣyantyau hṛṣyantyaḥ
Vocativehṛṣyanti hṛṣyantyau hṛṣyantyaḥ
Accusativehṛṣyantīm hṛṣyantyau hṛṣyantīḥ
Instrumentalhṛṣyantyā hṛṣyantībhyām hṛṣyantībhiḥ
Dativehṛṣyantyai hṛṣyantībhyām hṛṣyantībhyaḥ
Ablativehṛṣyantyāḥ hṛṣyantībhyām hṛṣyantībhyaḥ
Genitivehṛṣyantyāḥ hṛṣyantyoḥ hṛṣyantīnām
Locativehṛṣyantyām hṛṣyantyoḥ hṛṣyantīṣu

Compound hṛṣyanti - hṛṣyantī -

Adverb -hṛṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria