Declension table of ?hṛṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativehṛṣyamāṇam hṛṣyamāṇe hṛṣyamāṇāni
Vocativehṛṣyamāṇa hṛṣyamāṇe hṛṣyamāṇāni
Accusativehṛṣyamāṇam hṛṣyamāṇe hṛṣyamāṇāni
Instrumentalhṛṣyamāṇena hṛṣyamāṇābhyām hṛṣyamāṇaiḥ
Dativehṛṣyamāṇāya hṛṣyamāṇābhyām hṛṣyamāṇebhyaḥ
Ablativehṛṣyamāṇāt hṛṣyamāṇābhyām hṛṣyamāṇebhyaḥ
Genitivehṛṣyamāṇasya hṛṣyamāṇayoḥ hṛṣyamāṇānām
Locativehṛṣyamāṇe hṛṣyamāṇayoḥ hṛṣyamāṇeṣu

Compound hṛṣyamāṇa -

Adverb -hṛṣyamāṇam -hṛṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria