Declension table of ?hṛṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativehṛṣyamāṇaḥ hṛṣyamāṇau hṛṣyamāṇāḥ
Vocativehṛṣyamāṇa hṛṣyamāṇau hṛṣyamāṇāḥ
Accusativehṛṣyamāṇam hṛṣyamāṇau hṛṣyamāṇān
Instrumentalhṛṣyamāṇena hṛṣyamāṇābhyām hṛṣyamāṇaiḥ hṛṣyamāṇebhiḥ
Dativehṛṣyamāṇāya hṛṣyamāṇābhyām hṛṣyamāṇebhyaḥ
Ablativehṛṣyamāṇāt hṛṣyamāṇābhyām hṛṣyamāṇebhyaḥ
Genitivehṛṣyamāṇasya hṛṣyamāṇayoḥ hṛṣyamāṇānām
Locativehṛṣyamāṇe hṛṣyamāṇayoḥ hṛṣyamāṇeṣu

Compound hṛṣyamāṇa -

Adverb -hṛṣyamāṇam -hṛṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria