Declension table of ?hṛṣivatī

Deva

FeminineSingularDualPlural
Nominativehṛṣivatī hṛṣivatyau hṛṣivatyaḥ
Vocativehṛṣivati hṛṣivatyau hṛṣivatyaḥ
Accusativehṛṣivatīm hṛṣivatyau hṛṣivatīḥ
Instrumentalhṛṣivatyā hṛṣivatībhyām hṛṣivatībhiḥ
Dativehṛṣivatyai hṛṣivatībhyām hṛṣivatībhyaḥ
Ablativehṛṣivatyāḥ hṛṣivatībhyām hṛṣivatībhyaḥ
Genitivehṛṣivatyāḥ hṛṣivatyoḥ hṛṣivatīnām
Locativehṛṣivatyām hṛṣivatyoḥ hṛṣivatīṣu

Compound hṛṣivati - hṛṣivatī -

Adverb -hṛṣivati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria