Declension table of hṛṣivat

Deva

MasculineSingularDualPlural
Nominativehṛṣivān hṛṣivantau hṛṣivantaḥ
Vocativehṛṣivan hṛṣivantau hṛṣivantaḥ
Accusativehṛṣivantam hṛṣivantau hṛṣivataḥ
Instrumentalhṛṣivatā hṛṣivadbhyām hṛṣivadbhiḥ
Dativehṛṣivate hṛṣivadbhyām hṛṣivadbhyaḥ
Ablativehṛṣivataḥ hṛṣivadbhyām hṛṣivadbhyaḥ
Genitivehṛṣivataḥ hṛṣivatoḥ hṛṣivatām
Locativehṛṣivati hṛṣivatoḥ hṛṣivatsu

Compound hṛṣivat -

Adverb -hṛṣivantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria