Declension table of ?hṛṣitavat

Deva

NeuterSingularDualPlural
Nominativehṛṣitavat hṛṣitavantī hṛṣitavatī hṛṣitavanti
Vocativehṛṣitavat hṛṣitavantī hṛṣitavatī hṛṣitavanti
Accusativehṛṣitavat hṛṣitavantī hṛṣitavatī hṛṣitavanti
Instrumentalhṛṣitavatā hṛṣitavadbhyām hṛṣitavadbhiḥ
Dativehṛṣitavate hṛṣitavadbhyām hṛṣitavadbhyaḥ
Ablativehṛṣitavataḥ hṛṣitavadbhyām hṛṣitavadbhyaḥ
Genitivehṛṣitavataḥ hṛṣitavatoḥ hṛṣitavatām
Locativehṛṣitavati hṛṣitavatoḥ hṛṣitavatsu

Adverb -hṛṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria