Declension table of ?hṛṣitavat

Deva

MasculineSingularDualPlural
Nominativehṛṣitavān hṛṣitavantau hṛṣitavantaḥ
Vocativehṛṣitavan hṛṣitavantau hṛṣitavantaḥ
Accusativehṛṣitavantam hṛṣitavantau hṛṣitavataḥ
Instrumentalhṛṣitavatā hṛṣitavadbhyām hṛṣitavadbhiḥ
Dativehṛṣitavate hṛṣitavadbhyām hṛṣitavadbhyaḥ
Ablativehṛṣitavataḥ hṛṣitavadbhyām hṛṣitavadbhyaḥ
Genitivehṛṣitavataḥ hṛṣitavatoḥ hṛṣitavatām
Locativehṛṣitavati hṛṣitavatoḥ hṛṣitavatsu

Compound hṛṣitavat -

Adverb -hṛṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria