सुबन्तावली ?हृषितस्रग्रजोहीना

Roma

स्त्रीएकद्विबहु
प्रथमाहृषितस्रग्रजोहीना हृषितस्रग्रजोहीने हृषितस्रग्रजोहीनाः
सम्बोधनम्हृषितस्रग्रजोहीने हृषितस्रग्रजोहीने हृषितस्रग्रजोहीनाः
द्वितीयाहृषितस्रग्रजोहीनाम् हृषितस्रग्रजोहीने हृषितस्रग्रजोहीनाः
तृतीयाहृषितस्रग्रजोहीनया हृषितस्रग्रजोहीनाभ्याम् हृषितस्रग्रजोहीनाभिः
चतुर्थीहृषितस्रग्रजोहीनायै हृषितस्रग्रजोहीनाभ्याम् हृषितस्रग्रजोहीनाभ्यः
पञ्चमीहृषितस्रग्रजोहीनायाः हृषितस्रग्रजोहीनाभ्याम् हृषितस्रग्रजोहीनाभ्यः
षष्ठीहृषितस्रग्रजोहीनायाः हृषितस्रग्रजोहीनयोः हृषितस्रग्रजोहीनानाम्
सप्तमीहृषितस्रग्रजोहीनायाम् हृषितस्रग्रजोहीनयोः हृषितस्रग्रजोहीनासु

अव्यय ॰हृषितस्रग्रजोहीनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria