सुबन्तावली ?हृषितस्रग्रजोहीन

Roma

नपुंसकम्एकद्विबहु
प्रथमाहृषितस्रग्रजोहीनम् हृषितस्रग्रजोहीने हृषितस्रग्रजोहीनानि
सम्बोधनम्हृषितस्रग्रजोहीन हृषितस्रग्रजोहीने हृषितस्रग्रजोहीनानि
द्वितीयाहृषितस्रग्रजोहीनम् हृषितस्रग्रजोहीने हृषितस्रग्रजोहीनानि
तृतीयाहृषितस्रग्रजोहीनेन हृषितस्रग्रजोहीनाभ्याम् हृषितस्रग्रजोहीनैः
चतुर्थीहृषितस्रग्रजोहीनाय हृषितस्रग्रजोहीनाभ्याम् हृषितस्रग्रजोहीनेभ्यः
पञ्चमीहृषितस्रग्रजोहीनात् हृषितस्रग्रजोहीनाभ्याम् हृषितस्रग्रजोहीनेभ्यः
षष्ठीहृषितस्रग्रजोहीनस्य हृषितस्रग्रजोहीनयोः हृषितस्रग्रजोहीनानाम्
सप्तमीहृषितस्रग्रजोहीने हृषितस्रग्रजोहीनयोः हृषितस्रग्रजोहीनेषु

समास हृषितस्रग्रजोहीन

अव्यय ॰हृषितस्रग्रजोहीनम् ॰हृषितस्रग्रजोहीनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria