Declension table of ?hṛṣitā

Deva

FeminineSingularDualPlural
Nominativehṛṣitā hṛṣite hṛṣitāḥ
Vocativehṛṣite hṛṣite hṛṣitāḥ
Accusativehṛṣitām hṛṣite hṛṣitāḥ
Instrumentalhṛṣitayā hṛṣitābhyām hṛṣitābhiḥ
Dativehṛṣitāyai hṛṣitābhyām hṛṣitābhyaḥ
Ablativehṛṣitāyāḥ hṛṣitābhyām hṛṣitābhyaḥ
Genitivehṛṣitāyāḥ hṛṣitayoḥ hṛṣitānām
Locativehṛṣitāyām hṛṣitayoḥ hṛṣitāsu

Adverb -hṛṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria