Declension table of hṛṣita

Deva

MasculineSingularDualPlural
Nominativehṛṣitaḥ hṛṣitau hṛṣitāḥ
Vocativehṛṣita hṛṣitau hṛṣitāḥ
Accusativehṛṣitam hṛṣitau hṛṣitān
Instrumentalhṛṣitena hṛṣitābhyām hṛṣitaiḥ hṛṣitebhiḥ
Dativehṛṣitāya hṛṣitābhyām hṛṣitebhyaḥ
Ablativehṛṣitāt hṛṣitābhyām hṛṣitebhyaḥ
Genitivehṛṣitasya hṛṣitayoḥ hṛṣitānām
Locativehṛṣite hṛṣitayoḥ hṛṣiteṣu

Compound hṛṣita -

Adverb -hṛṣitam -hṛṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria