Declension table of hṛṣīkeśa

Deva

MasculineSingularDualPlural
Nominativehṛṣīkeśaḥ hṛṣīkeśau hṛṣīkeśāḥ
Vocativehṛṣīkeśa hṛṣīkeśau hṛṣīkeśāḥ
Accusativehṛṣīkeśam hṛṣīkeśau hṛṣīkeśān
Instrumentalhṛṣīkeśena hṛṣīkeśābhyām hṛṣīkeśaiḥ hṛṣīkeśebhiḥ
Dativehṛṣīkeśāya hṛṣīkeśābhyām hṛṣīkeśebhyaḥ
Ablativehṛṣīkeśāt hṛṣīkeśābhyām hṛṣīkeśebhyaḥ
Genitivehṛṣīkeśasya hṛṣīkeśayoḥ hṛṣīkeśānām
Locativehṛṣīkeśe hṛṣīkeśayoḥ hṛṣīkeśeṣu

Compound hṛṣīkeśa -

Adverb -hṛṣīkeśam -hṛṣīkeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria