Declension table of hṛṣīka

Deva

NeuterSingularDualPlural
Nominativehṛṣīkam hṛṣīke hṛṣīkāṇi
Vocativehṛṣīka hṛṣīke hṛṣīkāṇi
Accusativehṛṣīkam hṛṣīke hṛṣīkāṇi
Instrumentalhṛṣīkeṇa hṛṣīkābhyām hṛṣīkaiḥ
Dativehṛṣīkāya hṛṣīkābhyām hṛṣīkebhyaḥ
Ablativehṛṣīkāt hṛṣīkābhyām hṛṣīkebhyaḥ
Genitivehṛṣīkasya hṛṣīkayoḥ hṛṣīkāṇām
Locativehṛṣīke hṛṣīkayoḥ hṛṣīkeṣu

Compound hṛṣīka -

Adverb -hṛṣīkam -hṛṣīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria