Declension table of ?hṛṣṭavatī

Deva

FeminineSingularDualPlural
Nominativehṛṣṭavatī hṛṣṭavatyau hṛṣṭavatyaḥ
Vocativehṛṣṭavati hṛṣṭavatyau hṛṣṭavatyaḥ
Accusativehṛṣṭavatīm hṛṣṭavatyau hṛṣṭavatīḥ
Instrumentalhṛṣṭavatyā hṛṣṭavatībhyām hṛṣṭavatībhiḥ
Dativehṛṣṭavatyai hṛṣṭavatībhyām hṛṣṭavatībhyaḥ
Ablativehṛṣṭavatyāḥ hṛṣṭavatībhyām hṛṣṭavatībhyaḥ
Genitivehṛṣṭavatyāḥ hṛṣṭavatyoḥ hṛṣṭavatīnām
Locativehṛṣṭavatyām hṛṣṭavatyoḥ hṛṣṭavatīṣu

Compound hṛṣṭavati - hṛṣṭavatī -

Adverb -hṛṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria