सुबन्तावली ?हृष्टसङ्कल्प

Roma

पुमान्एकद्विबहु
प्रथमाहृष्टसङ्कल्पः हृष्टसङ्कल्पौ हृष्टसङ्कल्पाः
सम्बोधनम्हृष्टसङ्कल्प हृष्टसङ्कल्पौ हृष्टसङ्कल्पाः
द्वितीयाहृष्टसङ्कल्पम् हृष्टसङ्कल्पौ हृष्टसङ्कल्पान्
तृतीयाहृष्टसङ्कल्पेन हृष्टसङ्कल्पाभ्याम् हृष्टसङ्कल्पैः हृष्टसङ्कल्पेभिः
चतुर्थीहृष्टसङ्कल्पाय हृष्टसङ्कल्पाभ्याम् हृष्टसङ्कल्पेभ्यः
पञ्चमीहृष्टसङ्कल्पात् हृष्टसङ्कल्पाभ्याम् हृष्टसङ्कल्पेभ्यः
षष्ठीहृष्टसङ्कल्पस्य हृष्टसङ्कल्पयोः हृष्टसङ्कल्पानाम्
सप्तमीहृष्टसङ्कल्पे हृष्टसङ्कल्पयोः हृष्टसङ्कल्पेषु

समास हृष्टसङ्कल्प

अव्यय ॰हृष्टसङ्कल्पम् ॰हृष्टसङ्कल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria