सुबन्तावली ?हृष्टपुष्टाङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाहृष्टपुष्टाङ्गः हृष्टपुष्टाङ्गौ हृष्टपुष्टाङ्गाः
सम्बोधनम्हृष्टपुष्टाङ्ग हृष्टपुष्टाङ्गौ हृष्टपुष्टाङ्गाः
द्वितीयाहृष्टपुष्टाङ्गम् हृष्टपुष्टाङ्गौ हृष्टपुष्टाङ्गान्
तृतीयाहृष्टपुष्टाङ्गेन हृष्टपुष्टाङ्गाभ्याम् हृष्टपुष्टाङ्गैः हृष्टपुष्टाङ्गेभिः
चतुर्थीहृष्टपुष्टाङ्गाय हृष्टपुष्टाङ्गाभ्याम् हृष्टपुष्टाङ्गेभ्यः
पञ्चमीहृष्टपुष्टाङ्गात् हृष्टपुष्टाङ्गाभ्याम् हृष्टपुष्टाङ्गेभ्यः
षष्ठीहृष्टपुष्टाङ्गस्य हृष्टपुष्टाङ्गयोः हृष्टपुष्टाङ्गानाम्
सप्तमीहृष्टपुष्टाङ्गे हृष्टपुष्टाङ्गयोः हृष्टपुष्टाङ्गेषु

समास हृष्टपुष्टाङ्ग

अव्यय ॰हृष्टपुष्टाङ्गम् ॰हृष्टपुष्टाङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria