Declension table of hṛṣṭa

Deva

NeuterSingularDualPlural
Nominativehṛṣṭam hṛṣṭe hṛṣṭāni
Vocativehṛṣṭa hṛṣṭe hṛṣṭāni
Accusativehṛṣṭam hṛṣṭe hṛṣṭāni
Instrumentalhṛṣṭena hṛṣṭābhyām hṛṣṭaiḥ
Dativehṛṣṭāya hṛṣṭābhyām hṛṣṭebhyaḥ
Ablativehṛṣṭāt hṛṣṭābhyām hṛṣṭebhyaḥ
Genitivehṛṣṭasya hṛṣṭayoḥ hṛṣṭānām
Locativehṛṣṭe hṛṣṭayoḥ hṛṣṭeṣu

Compound hṛṣṭa -

Adverb -hṛṣṭam -hṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria