Declension table of hṛṣṭa

Deva

MasculineSingularDualPlural
Nominativehṛṣṭaḥ hṛṣṭau hṛṣṭāḥ
Vocativehṛṣṭa hṛṣṭau hṛṣṭāḥ
Accusativehṛṣṭam hṛṣṭau hṛṣṭān
Instrumentalhṛṣṭena hṛṣṭābhyām hṛṣṭaiḥ hṛṣṭebhiḥ
Dativehṛṣṭāya hṛṣṭābhyām hṛṣṭebhyaḥ
Ablativehṛṣṭāt hṛṣṭābhyām hṛṣṭebhyaḥ
Genitivehṛṣṭasya hṛṣṭayoḥ hṛṣṭānām
Locativehṛṣṭe hṛṣṭayoḥ hṛṣṭeṣu

Compound hṛṣṭa -

Adverb -hṛṣṭam -hṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria