सुबन्तावली ?गूर्तवचसा

Roma

स्त्रीएकद्विबहु
प्रथमागूर्तवचसा गूर्तवचसे गूर्तवचसाः
सम्बोधनम्गूर्तवचसे गूर्तवचसे गूर्तवचसाः
द्वितीयागूर्तवचसाम् गूर्तवचसे गूर्तवचसाः
तृतीयागूर्तवचसया गूर्तवचसाभ्याम् गूर्तवचसाभिः
चतुर्थीगूर्तवचसायै गूर्तवचसाभ्याम् गूर्तवचसाभ्यः
पञ्चमीगूर्तवचसायाः गूर्तवचसाभ्याम् गूर्तवचसाभ्यः
षष्ठीगूर्तवचसायाः गूर्तवचसयोः गूर्तवचसानाम्
सप्तमीगूर्तवचसायाम् गूर्तवचसयोः गूर्तवचसासु

अव्यय ॰गूर्तवचसम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria