Declension table of ?gūrdyamāna

Deva

NeuterSingularDualPlural
Nominativegūrdyamānam gūrdyamāne gūrdyamānāni
Vocativegūrdyamāna gūrdyamāne gūrdyamānāni
Accusativegūrdyamānam gūrdyamāne gūrdyamānāni
Instrumentalgūrdyamānena gūrdyamānābhyām gūrdyamānaiḥ
Dativegūrdyamānāya gūrdyamānābhyām gūrdyamānebhyaḥ
Ablativegūrdyamānāt gūrdyamānābhyām gūrdyamānebhyaḥ
Genitivegūrdyamānasya gūrdyamānayoḥ gūrdyamānānām
Locativegūrdyamāne gūrdyamānayoḥ gūrdyamāneṣu

Compound gūrdyamāna -

Adverb -gūrdyamānam -gūrdyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria