Declension table of ?gūrdyamāna

Deva

MasculineSingularDualPlural
Nominativegūrdyamānaḥ gūrdyamānau gūrdyamānāḥ
Vocativegūrdyamāna gūrdyamānau gūrdyamānāḥ
Accusativegūrdyamānam gūrdyamānau gūrdyamānān
Instrumentalgūrdyamānena gūrdyamānābhyām gūrdyamānaiḥ gūrdyamānebhiḥ
Dativegūrdyamānāya gūrdyamānābhyām gūrdyamānebhyaḥ
Ablativegūrdyamānāt gūrdyamānābhyām gūrdyamānebhyaḥ
Genitivegūrdyamānasya gūrdyamānayoḥ gūrdyamānānām
Locativegūrdyamāne gūrdyamānayoḥ gūrdyamāneṣu

Compound gūrdyamāna -

Adverb -gūrdyamānam -gūrdyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria