Declension table of ?gūrditavat

Deva

MasculineSingularDualPlural
Nominativegūrditavān gūrditavantau gūrditavantaḥ
Vocativegūrditavan gūrditavantau gūrditavantaḥ
Accusativegūrditavantam gūrditavantau gūrditavataḥ
Instrumentalgūrditavatā gūrditavadbhyām gūrditavadbhiḥ
Dativegūrditavate gūrditavadbhyām gūrditavadbhyaḥ
Ablativegūrditavataḥ gūrditavadbhyām gūrditavadbhyaḥ
Genitivegūrditavataḥ gūrditavatoḥ gūrditavatām
Locativegūrditavati gūrditavatoḥ gūrditavatsu

Compound gūrditavat -

Adverb -gūrditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria