सुबन्तावली ?गूर्दयितव्य

Roma

पुमान्एकद्विबहु
प्रथमागूर्दयितव्यः गूर्दयितव्यौ गूर्दयितव्याः
सम्बोधनम्गूर्दयितव्य गूर्दयितव्यौ गूर्दयितव्याः
द्वितीयागूर्दयितव्यम् गूर्दयितव्यौ गूर्दयितव्यान्
तृतीयागूर्दयितव्येन गूर्दयितव्याभ्याम् गूर्दयितव्यैः गूर्दयितव्येभिः
चतुर्थीगूर्दयितव्याय गूर्दयितव्याभ्याम् गूर्दयितव्येभ्यः
पञ्चमीगूर्दयितव्यात् गूर्दयितव्याभ्याम् गूर्दयितव्येभ्यः
षष्ठीगूर्दयितव्यस्य गूर्दयितव्ययोः गूर्दयितव्यानाम्
सप्तमीगूर्दयितव्ये गूर्दयितव्ययोः गूर्दयितव्येषु

समास गूर्दयितव्य

अव्यय ॰गूर्दयितव्यम् ॰गूर्दयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria