Declension table of ?gūrdayiṣyat

Deva

NeuterSingularDualPlural
Nominativegūrdayiṣyat gūrdayiṣyantī gūrdayiṣyatī gūrdayiṣyanti
Vocativegūrdayiṣyat gūrdayiṣyantī gūrdayiṣyatī gūrdayiṣyanti
Accusativegūrdayiṣyat gūrdayiṣyantī gūrdayiṣyatī gūrdayiṣyanti
Instrumentalgūrdayiṣyatā gūrdayiṣyadbhyām gūrdayiṣyadbhiḥ
Dativegūrdayiṣyate gūrdayiṣyadbhyām gūrdayiṣyadbhyaḥ
Ablativegūrdayiṣyataḥ gūrdayiṣyadbhyām gūrdayiṣyadbhyaḥ
Genitivegūrdayiṣyataḥ gūrdayiṣyatoḥ gūrdayiṣyatām
Locativegūrdayiṣyati gūrdayiṣyatoḥ gūrdayiṣyatsu

Adverb -gūrdayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria