Declension table of ?gūrdayiṣyat

Deva

MasculineSingularDualPlural
Nominativegūrdayiṣyan gūrdayiṣyantau gūrdayiṣyantaḥ
Vocativegūrdayiṣyan gūrdayiṣyantau gūrdayiṣyantaḥ
Accusativegūrdayiṣyantam gūrdayiṣyantau gūrdayiṣyataḥ
Instrumentalgūrdayiṣyatā gūrdayiṣyadbhyām gūrdayiṣyadbhiḥ
Dativegūrdayiṣyate gūrdayiṣyadbhyām gūrdayiṣyadbhyaḥ
Ablativegūrdayiṣyataḥ gūrdayiṣyadbhyām gūrdayiṣyadbhyaḥ
Genitivegūrdayiṣyataḥ gūrdayiṣyatoḥ gūrdayiṣyatām
Locativegūrdayiṣyati gūrdayiṣyatoḥ gūrdayiṣyatsu

Compound gūrdayiṣyat -

Adverb -gūrdayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria