Declension table of ?gūrdayiṣyantī

Deva

FeminineSingularDualPlural
Nominativegūrdayiṣyantī gūrdayiṣyantyau gūrdayiṣyantyaḥ
Vocativegūrdayiṣyanti gūrdayiṣyantyau gūrdayiṣyantyaḥ
Accusativegūrdayiṣyantīm gūrdayiṣyantyau gūrdayiṣyantīḥ
Instrumentalgūrdayiṣyantyā gūrdayiṣyantībhyām gūrdayiṣyantībhiḥ
Dativegūrdayiṣyantyai gūrdayiṣyantībhyām gūrdayiṣyantībhyaḥ
Ablativegūrdayiṣyantyāḥ gūrdayiṣyantībhyām gūrdayiṣyantībhyaḥ
Genitivegūrdayiṣyantyāḥ gūrdayiṣyantyoḥ gūrdayiṣyantīnām
Locativegūrdayiṣyantyām gūrdayiṣyantyoḥ gūrdayiṣyantīṣu

Compound gūrdayiṣyanti - gūrdayiṣyantī -

Adverb -gūrdayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria