Declension table of ?gūrdayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegūrdayiṣyamāṇā gūrdayiṣyamāṇe gūrdayiṣyamāṇāḥ
Vocativegūrdayiṣyamāṇe gūrdayiṣyamāṇe gūrdayiṣyamāṇāḥ
Accusativegūrdayiṣyamāṇām gūrdayiṣyamāṇe gūrdayiṣyamāṇāḥ
Instrumentalgūrdayiṣyamāṇayā gūrdayiṣyamāṇābhyām gūrdayiṣyamāṇābhiḥ
Dativegūrdayiṣyamāṇāyai gūrdayiṣyamāṇābhyām gūrdayiṣyamāṇābhyaḥ
Ablativegūrdayiṣyamāṇāyāḥ gūrdayiṣyamāṇābhyām gūrdayiṣyamāṇābhyaḥ
Genitivegūrdayiṣyamāṇāyāḥ gūrdayiṣyamāṇayoḥ gūrdayiṣyamāṇānām
Locativegūrdayiṣyamāṇāyām gūrdayiṣyamāṇayoḥ gūrdayiṣyamāṇāsu

Adverb -gūrdayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria