Declension table of ?gūrdayantī

Deva

FeminineSingularDualPlural
Nominativegūrdayantī gūrdayantyau gūrdayantyaḥ
Vocativegūrdayanti gūrdayantyau gūrdayantyaḥ
Accusativegūrdayantīm gūrdayantyau gūrdayantīḥ
Instrumentalgūrdayantyā gūrdayantībhyām gūrdayantībhiḥ
Dativegūrdayantyai gūrdayantībhyām gūrdayantībhyaḥ
Ablativegūrdayantyāḥ gūrdayantībhyām gūrdayantībhyaḥ
Genitivegūrdayantyāḥ gūrdayantyoḥ gūrdayantīnām
Locativegūrdayantyām gūrdayantyoḥ gūrdayantīṣu

Compound gūrdayanti - gūrdayantī -

Adverb -gūrdayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria