Declension table of ?gūrdayamāna

Deva

NeuterSingularDualPlural
Nominativegūrdayamānam gūrdayamāne gūrdayamānāni
Vocativegūrdayamāna gūrdayamāne gūrdayamānāni
Accusativegūrdayamānam gūrdayamāne gūrdayamānāni
Instrumentalgūrdayamānena gūrdayamānābhyām gūrdayamānaiḥ
Dativegūrdayamānāya gūrdayamānābhyām gūrdayamānebhyaḥ
Ablativegūrdayamānāt gūrdayamānābhyām gūrdayamānebhyaḥ
Genitivegūrdayamānasya gūrdayamānayoḥ gūrdayamānānām
Locativegūrdayamāne gūrdayamānayoḥ gūrdayamāneṣu

Compound gūrdayamāna -

Adverb -gūrdayamānam -gūrdayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria