Declension table of ?gūrdayamāna

Deva

MasculineSingularDualPlural
Nominativegūrdayamānaḥ gūrdayamānau gūrdayamānāḥ
Vocativegūrdayamāna gūrdayamānau gūrdayamānāḥ
Accusativegūrdayamānam gūrdayamānau gūrdayamānān
Instrumentalgūrdayamānena gūrdayamānābhyām gūrdayamānaiḥ gūrdayamānebhiḥ
Dativegūrdayamānāya gūrdayamānābhyām gūrdayamānebhyaḥ
Ablativegūrdayamānāt gūrdayamānābhyām gūrdayamānebhyaḥ
Genitivegūrdayamānasya gūrdayamānayoḥ gūrdayamānānām
Locativegūrdayamāne gūrdayamānayoḥ gūrdayamāneṣu

Compound gūrdayamāna -

Adverb -gūrdayamānam -gūrdayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria