Declension table of ?gūrṇavatī

Deva

FeminineSingularDualPlural
Nominativegūrṇavatī gūrṇavatyau gūrṇavatyaḥ
Vocativegūrṇavati gūrṇavatyau gūrṇavatyaḥ
Accusativegūrṇavatīm gūrṇavatyau gūrṇavatīḥ
Instrumentalgūrṇavatyā gūrṇavatībhyām gūrṇavatībhiḥ
Dativegūrṇavatyai gūrṇavatībhyām gūrṇavatībhyaḥ
Ablativegūrṇavatyāḥ gūrṇavatībhyām gūrṇavatībhyaḥ
Genitivegūrṇavatyāḥ gūrṇavatyoḥ gūrṇavatīnām
Locativegūrṇavatyām gūrṇavatyoḥ gūrṇavatīṣu

Compound gūrṇavati - gūrṇavatī -

Adverb -gūrṇavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria