Declension table of ?gūrṇavat

Deva

MasculineSingularDualPlural
Nominativegūrṇavān gūrṇavantau gūrṇavantaḥ
Vocativegūrṇavan gūrṇavantau gūrṇavantaḥ
Accusativegūrṇavantam gūrṇavantau gūrṇavataḥ
Instrumentalgūrṇavatā gūrṇavadbhyām gūrṇavadbhiḥ
Dativegūrṇavate gūrṇavadbhyām gūrṇavadbhyaḥ
Ablativegūrṇavataḥ gūrṇavadbhyām gūrṇavadbhyaḥ
Genitivegūrṇavataḥ gūrṇavatoḥ gūrṇavatām
Locativegūrṇavati gūrṇavatoḥ gūrṇavatsu

Compound gūrṇavat -

Adverb -gūrṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria