Declension table of ?gūhyamāna

Deva

NeuterSingularDualPlural
Nominativegūhyamānam gūhyamāne gūhyamānāni
Vocativegūhyamāna gūhyamāne gūhyamānāni
Accusativegūhyamānam gūhyamāne gūhyamānāni
Instrumentalgūhyamānena gūhyamānābhyām gūhyamānaiḥ
Dativegūhyamānāya gūhyamānābhyām gūhyamānebhyaḥ
Ablativegūhyamānāt gūhyamānābhyām gūhyamānebhyaḥ
Genitivegūhyamānasya gūhyamānayoḥ gūhyamānānām
Locativegūhyamāne gūhyamānayoḥ gūhyamāneṣu

Compound gūhyamāna -

Adverb -gūhyamānam -gūhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria