Declension table of ?gūhyamāna

Deva

MasculineSingularDualPlural
Nominativegūhyamānaḥ gūhyamānau gūhyamānāḥ
Vocativegūhyamāna gūhyamānau gūhyamānāḥ
Accusativegūhyamānam gūhyamānau gūhyamānān
Instrumentalgūhyamānena gūhyamānābhyām gūhyamānaiḥ gūhyamānebhiḥ
Dativegūhyamānāya gūhyamānābhyām gūhyamānebhyaḥ
Ablativegūhyamānāt gūhyamānābhyām gūhyamānebhyaḥ
Genitivegūhyamānasya gūhyamānayoḥ gūhyamānānām
Locativegūhyamāne gūhyamānayoḥ gūhyamāneṣu

Compound gūhyamāna -

Adverb -gūhyamānam -gūhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria