Declension table of ?gūhitavya

Deva

NeuterSingularDualPlural
Nominativegūhitavyam gūhitavye gūhitavyāni
Vocativegūhitavya gūhitavye gūhitavyāni
Accusativegūhitavyam gūhitavye gūhitavyāni
Instrumentalgūhitavyena gūhitavyābhyām gūhitavyaiḥ
Dativegūhitavyāya gūhitavyābhyām gūhitavyebhyaḥ
Ablativegūhitavyāt gūhitavyābhyām gūhitavyebhyaḥ
Genitivegūhitavyasya gūhitavyayoḥ gūhitavyānām
Locativegūhitavye gūhitavyayoḥ gūhitavyeṣu

Compound gūhitavya -

Adverb -gūhitavyam -gūhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria