Declension table of ?gūhitavatī

Deva

FeminineSingularDualPlural
Nominativegūhitavatī gūhitavatyau gūhitavatyaḥ
Vocativegūhitavati gūhitavatyau gūhitavatyaḥ
Accusativegūhitavatīm gūhitavatyau gūhitavatīḥ
Instrumentalgūhitavatyā gūhitavatībhyām gūhitavatībhiḥ
Dativegūhitavatyai gūhitavatībhyām gūhitavatībhyaḥ
Ablativegūhitavatyāḥ gūhitavatībhyām gūhitavatībhyaḥ
Genitivegūhitavatyāḥ gūhitavatyoḥ gūhitavatīnām
Locativegūhitavatyām gūhitavatyoḥ gūhitavatīṣu

Compound gūhitavati - gūhitavatī -

Adverb -gūhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria