Declension table of ?gūhitavat

Deva

NeuterSingularDualPlural
Nominativegūhitavat gūhitavantī gūhitavatī gūhitavanti
Vocativegūhitavat gūhitavantī gūhitavatī gūhitavanti
Accusativegūhitavat gūhitavantī gūhitavatī gūhitavanti
Instrumentalgūhitavatā gūhitavadbhyām gūhitavadbhiḥ
Dativegūhitavate gūhitavadbhyām gūhitavadbhyaḥ
Ablativegūhitavataḥ gūhitavadbhyām gūhitavadbhyaḥ
Genitivegūhitavataḥ gūhitavatoḥ gūhitavatām
Locativegūhitavati gūhitavatoḥ gūhitavatsu

Adverb -gūhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria