Declension table of ?gūhitavat

Deva

MasculineSingularDualPlural
Nominativegūhitavān gūhitavantau gūhitavantaḥ
Vocativegūhitavan gūhitavantau gūhitavantaḥ
Accusativegūhitavantam gūhitavantau gūhitavataḥ
Instrumentalgūhitavatā gūhitavadbhyām gūhitavadbhiḥ
Dativegūhitavate gūhitavadbhyām gūhitavadbhyaḥ
Ablativegūhitavataḥ gūhitavadbhyām gūhitavadbhyaḥ
Genitivegūhitavataḥ gūhitavatoḥ gūhitavatām
Locativegūhitavati gūhitavatoḥ gūhitavatsu

Compound gūhitavat -

Adverb -gūhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria