Declension table of ?gūhitā

Deva

FeminineSingularDualPlural
Nominativegūhitā gūhite gūhitāḥ
Vocativegūhite gūhite gūhitāḥ
Accusativegūhitām gūhite gūhitāḥ
Instrumentalgūhitayā gūhitābhyām gūhitābhiḥ
Dativegūhitāyai gūhitābhyām gūhitābhyaḥ
Ablativegūhitāyāḥ gūhitābhyām gūhitābhyaḥ
Genitivegūhitāyāḥ gūhitayoḥ gūhitānām
Locativegūhitāyām gūhitayoḥ gūhitāsu

Adverb -gūhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria