Declension table of ?gūhita

Deva

NeuterSingularDualPlural
Nominativegūhitam gūhite gūhitāni
Vocativegūhita gūhite gūhitāni
Accusativegūhitam gūhite gūhitāni
Instrumentalgūhitena gūhitābhyām gūhitaiḥ
Dativegūhitāya gūhitābhyām gūhitebhyaḥ
Ablativegūhitāt gūhitābhyām gūhitebhyaḥ
Genitivegūhitasya gūhitayoḥ gūhitānām
Locativegūhite gūhitayoḥ gūhiteṣu

Compound gūhita -

Adverb -gūhitam -gūhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria