Declension table of ?gūhita

Deva

MasculineSingularDualPlural
Nominativegūhitaḥ gūhitau gūhitāḥ
Vocativegūhita gūhitau gūhitāḥ
Accusativegūhitam gūhitau gūhitān
Instrumentalgūhitena gūhitābhyām gūhitaiḥ gūhitebhiḥ
Dativegūhitāya gūhitābhyām gūhitebhyaḥ
Ablativegūhitāt gūhitābhyām gūhitebhyaḥ
Genitivegūhitasya gūhitayoḥ gūhitānām
Locativegūhite gūhitayoḥ gūhiteṣu

Compound gūhita -

Adverb -gūhitam -gūhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria