Declension table of ?gūhiṣyat

Deva

MasculineSingularDualPlural
Nominativegūhiṣyan gūhiṣyantau gūhiṣyantaḥ
Vocativegūhiṣyan gūhiṣyantau gūhiṣyantaḥ
Accusativegūhiṣyantam gūhiṣyantau gūhiṣyataḥ
Instrumentalgūhiṣyatā gūhiṣyadbhyām gūhiṣyadbhiḥ
Dativegūhiṣyate gūhiṣyadbhyām gūhiṣyadbhyaḥ
Ablativegūhiṣyataḥ gūhiṣyadbhyām gūhiṣyadbhyaḥ
Genitivegūhiṣyataḥ gūhiṣyatoḥ gūhiṣyatām
Locativegūhiṣyati gūhiṣyatoḥ gūhiṣyatsu

Compound gūhiṣyat -

Adverb -gūhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria