Declension table of ?gūhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegūhiṣyamāṇā gūhiṣyamāṇe gūhiṣyamāṇāḥ
Vocativegūhiṣyamāṇe gūhiṣyamāṇe gūhiṣyamāṇāḥ
Accusativegūhiṣyamāṇām gūhiṣyamāṇe gūhiṣyamāṇāḥ
Instrumentalgūhiṣyamāṇayā gūhiṣyamāṇābhyām gūhiṣyamāṇābhiḥ
Dativegūhiṣyamāṇāyai gūhiṣyamāṇābhyām gūhiṣyamāṇābhyaḥ
Ablativegūhiṣyamāṇāyāḥ gūhiṣyamāṇābhyām gūhiṣyamāṇābhyaḥ
Genitivegūhiṣyamāṇāyāḥ gūhiṣyamāṇayoḥ gūhiṣyamāṇānām
Locativegūhiṣyamāṇāyām gūhiṣyamāṇayoḥ gūhiṣyamāṇāsu

Adverb -gūhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria